वांछित मन्त्र चुनें

अ॒ग्निना॑ तु॒र्वशं॒ यदुं॑ परा॒वत॑ उ॒ग्रादे॑वं हवामहे । अ॒ग्निर्न॑य॒न्नव॑वास्त्वं बृ॒हद्र॑थं तु॒र्वीतिं॒ दस्य॑वे॒ सहः॑ ॥

अंग्रेज़ी लिप्यंतरण

agninā turvaśaṁ yadum parāvata ugrādevaṁ havāmahe | agnir nayan navavāstvam bṛhadrathaṁ turvītiṁ dasyave sahaḥ ||

मन्त्र उच्चारण
पद पाठ

अ॒ग्निना॑ । तु॒र्वश॑म् । यदु॑म् । प॒रा॒वतः॑ । उ॒ग्रदे॑वम् । ह॒वा॒म॒हे॒ । अ॒ग्निः । न॒य॒त् । नव॑वास्त्वम् । बृ॒हत्र॑थम् । तु॒र्वीति॑म् । दस्य॑वे । सहः॑॥

ऋग्वेद » मण्डल:1» सूक्त:36» मन्त्र:18 | अष्टक:1» अध्याय:3» वर्ग:11» मन्त्र:3 | मण्डल:1» अनुवाक:8» मन्त्र:18


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

सब मनुष्य सभाध्यक्ष से मिलके दुष्टों को कैसे मारें, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हम लोग जिस (अग्निना) अग्नि के समान तेजस्वी सभाध्यक्ष राजा के साथ मिलके (उग्रादेवम्) तेज स्वभाव वालों को जीतने की इच्छा करने तथा (तुर्वशम्) शीघ्र ही दूसरे के पदार्थों को ग्रहण करनेवाले (यदुम्) दूसरे का धन मारने के लिये यत्न करते हुए डांकू पुरुष को (परावतः) दूसरे देश से (हवामहे) युद्ध के लिये बुलावें वह (दस्यवे) अपने विशेष बल से दूसरे का पदार्थ हरनेवाले डांकू का (सहः) तिरस्कार करने योग्य बल को (अग्निः) सब मुख्य राजा (नववास्त्वम्) एकान्त में नवीन घर बनाने (बृहद्रथम्) बड़े-२ रमण के साधन रथोंवाले (तुर्वीतिम्) हिंसक दुष्टपुरुषों को यहां (नयत्) कैद में रक्खें ॥१८॥
भावार्थभाषाः - सब धार्मिक पुरुषों को चाहिये की तेजस्वी सभाध्यक्ष राजा के साथ मिल के वेग से अन्य के पदार्थों को हरने खोटे स्वभावयुक्त और अपने विजय की इच्छा करनेवाले डाकुओं को बुला उनके पर्वतादि एकान्त स्थानों में बने हुए घरों को खसाकर और बांध के उनको कैद में रक्खें ॥१८॥ सायणाचार्य ने यह मन्त्र नवीन पुराण मिथ्या ग्रन्थों की रीति के अवलंब से भ्रम के साथ कुछ का कुछ विरुद्ध वर्णन किया है ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(अग्निना) अग्निवत्तेजस्विना सभाध्यक्षेण (तुर्वशम्) तुरा शीघ्रतया परपदार्थान् वष्ठि काङ्क्षूति सः। तुर्वशा इतिमनुष्यनामसु पठितम्। निघं० २।३। (यदुम्) इतरधनाय यततेऽसौ यदुर्मनुष्यस्तम्। अत्र यतीप्रयत्न इत्यस्माद्बाहुलकादौणादिक उः प्रत्ययस्तकारस्य दकारः (परावतः) दूरदेशात् (उग्रादेवम्) उग्रान् तीव्र स्वभावान् विजिगीषुम्। अत्रान्येषामपि दृश्यत इति पूर्वपदस्य दीर्घः (हवामहे) योद्धमाह्वयेम (अग्निः) अग्रणीस्सभाध्यक्षः (नयत्) नयतु बन्धनागारे प्रापयतु। अयं लेट्प्रयोगः। (नववास्त्वम्) नवानि नवीनान्यरण्ये निर्मितानि वस्तूनि गृहाणि येन तम् अमिपूर्व “इत्यत्र” वाच्छन्दसि इत्यनुवर्त्तनात् पूर्व# वर्णाभावे यणादेशः (बृहद्रथम्) बृहन्तो रथारमणसाधका यस्य तम् (तुर्वीतिम्) तुर्वतिहिनस्ति यस्तम्। अत्र हिंसार्थात्तुर्वीधातोर्बाहुलकादौणादिकः कर्त्तृकारक ईतिः प्रत्ययः (दस्यवे) स्वबलोत्कर्षेण परपदार्थहर्त्तर्दस्योः। अत्र षष्ठ्यर्थे चतुर्थी (सहः) पराभावुकः ॥१८॥ #[पूर्वसवर्णाभावे।सं०]

अन्वय:

सर्वेमनुष्याः सभाध्यक्षेण सह दुष्टान् कथं हन्युरित्युपदिश्यते।

पदार्थान्वयभाषाः - वयं येनाग्निना संग्राह्योग्रादेवं तुर्वशं यदुं परावतो हवामहे। स च दस्यवे सहोऽग्निर्नववास्त्वं बृहद्रथं तुर्वीतिमिहानयत् बन्धागारे प्रापयतु ॥१८॥
भावार्थभाषाः - सर्वैर्धार्मिकपुरुषैस्तेजस्विना सभाध्यक्षेण राज्ञा सह समागम्य वेगेन परपदार्थहर्त्तॄन् कुटिलस्वभावान् स्वविजयमिच्छन् दस्यूनाहूय पर्वतारण्यदिषु निर्मितानि तद्गृहाणि निपात्य तान् बध्वा कारागृहे नियोक्तव्याः सायणाचार्य्येणायं मन्त्रोऽर्वाचीन पुराणाख्यमिथ्याग्रन्थरीतिमाश्रित्य भ्रान्त्यानर्थो व्याख्यातः ॥१८॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - सर्व धार्मिक पुरुषांनी व तेजस्वी सभाध्यक्ष राजा यांनी मिळून लोकांचे पदार्थ लुटणाऱ्या दुष्ट स्वभावाच्या व आपल्या विजयाची इच्छा बाळगणाऱ्या डाकूंना पर्वत इत्यादी एकान्तस्थानी बनविलेल्या घरात कैद करून ठेवावे. ॥ १८ ॥
टिप्पणी: सायणाचार्यांनी हा मंत्र नवीन पुराण मिथ्या ग्रंथाच्या रीतीचा अवलंब करून भ्रमाने विरुद्ध वर्णन केलेले आहे.